B 36-21 Lakṣahomavidhāna

Manuscript culture infobox

Filmed in: B 36/21
Title: Lakṣahomavidhāna
Dimensions: 21 x 4 cm x 37 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/432
Remarks: A 1155/8


Reel No. B 36/21

Inventory No. 26126

Title Lakṣahomavidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.0 x 4.0 cm

Binding Hole(s)

Folios 1, in the slightly center-left

Lines per Folio 6–7

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/432

Manuscript Features

The text is copied in corrupt Sanskrit.

Excerpts

«Beginning»


❖ oṃ namaḥ svāyaṃbhuve ||

kātyāyana(!) sukhāsīnaṃ gautamaḥ paripṛcchati |

lakṣyahomasyapuṇyāni āhutī †saṃtradevat↠||

kasmiṃ kṣetre tu ka[r]ttavyā kīdṛśī vidhināhuti(!) |

kena dravyena(!) karttavyaṃ kayā maātrā (!) vidhīyate ||

hotāralakṣaṇaṃ(!) kuṃ vā kuṇḍanāṃ lakṣaṇaṃ kathaṃ |

samidhān(!) tu viśeṣaṃ kiṅ kayā mātrā(!) vidhīyate ||

kiṃ vā phalaṃ viśeṣañ ca svarggamokṣaphalapradaṃ |

etā(!) veditum ichāmi bhagavan vaktum arhasi || (fol. 1v1–4)


«Extract»


❖ oṁ namaḥ śivāya ||

śāvyāyanovāvāca (!) ||

prayānyaṃ(!) tasya vakṣyāmi agnikuṇḍasya lakṣaṇaṃ |

śṛṇu ca āhuto ʼgnis tu saṃkṣepaviddhinirnayaṃ (!) | (fol. 18r1–2)


«End»

ādrā maghā ca jeṣthañ(!) ca mūlasatabhiṣās tathā |

bharaṇīkṛttikāś(!) caiva ghātanārthasya karmmaṇi |

†saṃpattikṣemametrañca† sādhanaṃ parametrikaṃ(!)|

pañcamī daśamīś(!) caiva dvādaśī ca trayodaśī |

somo bṛhaspatiś caiva śukraravi(!) praśasyate |

siddhiyoga(!) ca amṛtaṃ ca kalyānaś(!) caiva prakīrttitaṃ |

nakṣatragrahayogaś ca mūhurttta(!)śataguṇaṃ śubhaṃ |

ṛtumāśaś ca śubhalagnaṃ prasaśyate || || (fol. 37v2–5)


«Sub-colophons»


iti kātyāyanoktaṃ lakṣahomavidhāna[ṃ] samāptam iti || ○ || (fol. 7v2–3)

ākrāntamekhalakelāsavidhiḥ (!) || || (fol. 20r3)

iti śabdavarṇṇavarṇṇalakṣaṇaṃ (!) samāptaṃ || ○ || (fol. 25v1–2)

iti agnilakṣaṇaṃ samāptaṃ (fol. 27r5)


«Colophon»

iti tranta(!)agninidhānanāmaḥ(!) (fol. 37v6)

Microfilm Details

Reel No. B 36/21

Date of Filming 27-10-1970

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 21-09-2012

Bibliography